B 70-7 Brahmayogavedāntabhāṣā

Manuscript culture infobox

Filmed in: B 70/7
Title: Brahmayogavedāntabhāṣā
Dimensions: 26.5 x 13 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/736
Remarks:

Reel No. B 70/7

Inventory No. 12935

Title Brahmayajñavedāntabhāṣā

Remarks

Author

Subject Vedāntadarśana

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 13.0 cm

Binding Hole

Folios 16

Lines per Folio 10–12

Foliation figures on the verso, in the upper left hand margin and in the lower right hand margin

Date of Copying SAM 1891

Place of Deposit NAK

Accession No. 3/736

Manuscript Features

After folio 14 there is the repetation from 2 to 16.

Excerpts

Beginning

Oṁ namo anādi ātmā⟨ḥ⟩ satsacīdānando [ʼ]haṃ⟨ḥ⟩ tubhyaṃ mahyam antāya mahyaṃ tubhyaṃ śivātmane⟨ḥ⟩ namo devādidevāya parāya paramātmane || 1 || arthale⟨ḥ⟩ oṁ naikayai anantaviśvakā ātmāśiva jo chaṃ so sampūrṇacarācaramā sākṣībhūta ātmāsvarūpabhai tī bhimā. Mamā. Bhitra bāhīra tīnai loka sansāramā unaiyakai ātmārahyākā chaṃ arko chainan bhanyā so śruti pramāṇakā arthale ani esmā sevya ra sevaka bhai namaskāra arnyā ko ho namaskāra garinyā kauna ko (fol. 1v1–5)

End

Dohā || manamāyā hunuya kahai mania māyā samāī || tīnaloka saṃsaya paḍiḥ kāko kauṃ bujhāī || 1 || yasto yo saṃpūrṇavedānataśāstrapramāṇa bhayākā jīvabrahma yakai ho bhanyā vedāntalāī jaśle taśle kasaile hiīna bhani nindā garyo bhanyā īnai śrutikā ppāyale pāṃcāyaṇadevatāko kudṛṣṭhī hoī aneka yoi narkavāsa holā bhanyā vedaia pramāṇa cha || (fol. 16v7–10)

Colophon

ī(!)ti śrībrahmayajñāśavedānte smṛtā ambagīra bhāṣāṣṭhipan samāptam śubham || ī(!)ti samvat 1891 sālam iti bhādraśudi śubham 1 śubham (fol. 16v10–11)

Microfilm Details

Reel No. B 70/7

Date of Filming none

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-05-2011